A 471-15 Indrākṣīstava
Manuscript culture infobox
Filmed in: A 471/15
Title: Indrākṣīstava
Dimensions: 19 x 5.7 cm x 2 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/316
Remarks:
Reel No. A 471-15
Inventory No. 24247
Title Indrākṣīstava
Remarks
Author
Subject Stotra
Language Sanskrit
Reference SSP, p. 10b, no. 516
Manuscript Details
Script Newari
Material paper
State complete
Size 19.0 x 5.7 cm
Binding Hole
Folios 2
Lines per Folio 5
Foliation
Place of Deposit NAK
Accession No. 1/316
Manuscript Features
There are impresses of the seal of Chandra Shumshere on the first folio and on the back cover-leaf together with the year 1970 [VS].
Excerpts
Complete transcript
❖ oṃ namaś caṇḍikāyai ||
śrīi(!)ndra uvāca ||
indrākṣī ṇā(!)ma sā devī devadūtī udāhṛtā ||
gaurī śākambharī devī ‥ rṇnā nāmneti viśrutā || 1 ||
kātyāyanī mahādevī candraghaṇṭā mahātapa(!) |
sāvitrī sā ca gāyatrī brahmāṇī brahmavādinī || 2 ||
nārāyaṇī bhadrakālī rudrāṇī kṛṣṇapiṃgalā |
agnijvālā raudramukhī kālarātrī tapasvinī || 3 ||
meghasvanī sahasrākṣī viṣṇumāyā jalodarī ||
mahodarī muktakeśī ghorarūpā mahābalā || 4 ||
acyutā bhadradā nandā rogaharttā śivapriyā ||
indrāṇī indrarūpāya indraśaktiḥ parāyaṇī || 5 ||
śivadūtī kalā(!)lī ca muktiś ca parameśvarī |
vārāhī nārasiṃhī ca bhīmā bhairavanādinī || 6 ||
śrutiḥ smṛtir dhṛtir mmedhā vidyālakṣmī sarasvatī |
anantā vijayāparṇṇā mānastokāparājitā || 7 ||
bhavānī pārvvatī durggā mṛḍānī caṇḍikāmbikā ||
ādyā dākṣāyaṇī caiva girijā janakātmajā || 8 ||
cāmuṇḍā karṇamoṭī ca bhīmā †sād† bhairavī smṛtā |
etair nāma paṭhed yas tu stutā śakreṇa dhīmatā || 9 ||
śatam āvartayed yas tu mucyate vya(!)dhibanddhanaṃ |
āvarttena sahasraṃ tu labhyate vāṃchitaṃ phalaṃ || 10 || || ||
indrākṣīstavaṃ samāptaṃ || || (exp. 3t1–5, exp. 2, ll. 1–5, exp. 3b1–4)
Microfilm Details
Reel No. A 471/15
Date of Filming 01-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks The folios were not microfilmed in order.
Catalogued by RR
Date 21-08-2008
Bibliography